CTET DEC 2018 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 1

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

1. निर्देश: अधोलिखितानां प्रश्नानां उचितम् उत्तरं चित्वा लिखत ।

भाषासन्दर्भे निबन्धात्मकप्रश्नार्थं निम्नलिखितेषु उचितं किम्?

A. विद्यार्थिभि: केषाश्चन प्रश्नानां कृते एव उत्तरं सञ्जीकरणीयम्। एवं प्रकारेण तै: बहुपठनसमय: रक्षित: भवति ।

B. एतत् सम्पूर्णपाठ्यक्रमम् आवेशयति ।

C. विद्यार्थिन: सामर्थ्यानुसारं मूल्याङ्कने सहायकं भवति येन स्वस्य विचारान् लिखितभाषायां व्यवस्थितरूपेण व्यक्तीकरोति ।

D. एतत् विद्यार्थिनां परीक्षाषु केषाञ्चन प्रश्नानाम् उत्तरकरणार्थं सहायकं भवति ।

ANSWER: C

SOLUTION

भाषासन्दर्भे निबन्धात्मकप्रश्नार्थम् उचितं

विद्यार्थिन: सामर्थ्यानुसारं मूल्याङ्कने सहायकं भवति।

येन स्वस्य विचारान् लिखितभाषायां व्यक्तिकरोति ।

2. दिव्याङ्गानां (children with special needs)

लेखनकौशलवर्धनार्थं कस्य: आवश्यकता भवति?

A. समीचीनशब्दावल्या: प्रयोग:

B. सुन्दराणि हस्ताक्षराणि

C. विचाराणां मौलिकता

D. प्रतीकात्मक - भाषाया: (symbolic language)

ANSWER: A

SOLUTION

दिव्याङ्गानां लेखनकौशलवर्धनार्थं

समीचीनशब्दावल्या: प्रयोगस्य आवश्यकता भवति ।

यस्मिन् ये सरलतया लेखनक्रियां सम्पन्नं कर्तुं शक्नुवन्ति ।

3. भाषायां निरन्तर, समग्रमूल्याङ्कनार्थं कस्योपरि बलं देयम्?

A. शुद्धोच्चारणम् (Correct pronunciation)

B. विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्यम्

C. उत्तम - शब्दावली (Correct vocabulary)

D. परियोजनाकार्यम् (project work)

ANSWER: B

SOLUTION

भाषायां निरन्तर, समग्रमूल्याङ्कनार्थं

विभिन्नसन्दर्भेषु भाषाप्रयोगसामर्थ्ये बलं देयम् ।

भाषाप्रयोगे सुदृढता प्राप्नुयुः ।

4. बहुभाषिकता (multilingualism) -

A. भाषाधिगमे एकं महत्वपूर्णं संसाधनम्

B. भाषाधिगमे समस्यासृष्टिं करोति

C. भाषाशिक्षणे एका बाधा

D. भाषासंसाधनानां कृते प्रमादकारी

ANSWER: A

SOLUTION

बहुभाषिकता भाषाधिगमे एकं महत्वपूर्णं

संसाधनम् ।बहुभाषिकता (बहु भाषाणां ज्ञानं)

कस्यापि विषये अध्ययनार्थं भाषाया ज्ञानमत्यन्तम्

आवश्यकम् अस्ति ।

5. भाषाया: प्राथमिकरूपम् अस्ति -

A. लिखितभाषा

B. मौखिकभाषा

C. सङ्केतभाषा (sign language)

D. व्याकरणम्

ANSWER: C

SOLUTION

भाषाया: प्राथमिकरूपम् सङ्केतभाषा

अस्ति । यदा मानवा: कोऽपि शिक्षणाय ज्ञानाय इच्छन्ति ।

तदा प्रथमं ते सङ्केतमाध्यमेन जानन्ति, पश्चात् ते वदनं, लेखनमं च जानन्ति ।

6. प्राथमिकस्तरे, कथा तथा कवित्वम्, अनयोर्मध्ये

अधस्तनेषु क: पक्ष: साधु: इति भवान् / भवति चिन्तयति?

A. विभिन्नमुख्यनामधेयानाम् उदाहरणानां पुनरावृत्ति: बहुवारं भवितव्यम्

B. विशिष्टलेखकानां कवित्त्वं तथा कथाश्र्च

C. ते मूल्यपरका: (value - oriented) भवेयु:

D. कथा: तथा कवित्वम् उभयमपि शब्दावली

ANSWER: D

SOLUTION

प्राथमिकस्तरे, कथा तथा कवित्वम्

अनयोर्मध्ये कथा: तथा कवित्वम् उभयमपि शब्दावली

दृष्टया समृद्धे भवेताम्। पक्ष: साधु: इति मन्यते ।