CTET DEC 2018 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 2
Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.
7. भाषायां व्याकरणशिक्षणं कस्य समीकरणाय सहायकं भवति?
A. सङ्ख्यात्मकताया: (numeracy)
B. साक्षरताया: (literacy)
C. शुद्धताया: (Accuracy)
D. वाक्यप्रवाहस्य (fluency)
ANSWER: C
SOLUTION
भाषायां व्याकरणशिक्षणं शुद्धताया: समीकरणाय सहायकं भवति । व्याकरणशिक्षणे शुद्धता
अत्यंतमावश्यकम् अस्ति ।अस्याः अभावे व्याकरणशिक्षणम् असम्भवमस्ति।
8. लेखनपरम्परायां अधस्तनेषु किं सम्बद्धम् अस्ति?
A. विरामचिह्नानां सम्यकप्रयोग:
B. समीचीन - शब्दावली
C. कथाविचारा: (story ideas)
D. कल्पना
ANSWER: A
SOLUTION
लेखनपरम्परायां विरामचिह्नानां
सम्यकप्रयोग: सम्बद्धः अस्ति । शुद्धलेखनस्य क्रिया तदेव सम्भवा भवति यदा विरामचिह्ननानां यथोचितं प्रयोगं भवति।
9. भाषायां मूल्याङ्कनस्य मुख्य - उद्देश्य: क: स्यात्?
A. विद्यार्थिसम्बन्धि- उपलब्धीनाम् आकलनम्
B. अधिगमे त्रुटीनां निरीक्षणं तथा न्यूनता परिष्करणम्
C. शिक्षार्थिषु त्रुटीनाम् अन्वेषणम्
D. विद्यार्थिनां प्रदर्शनं दृष्ट्वा प्रोन्नति (promotion) कृते निर्णय:
ANSWER: B
SOLUTION
- भाषायां मूल्याङ्कनस्य मुख्य - उदेश्य:
- अधिगमे त्रुटीनां निरीक्षणं तथा न्यूनता परिष्करणम् ।
- भाषामूल्याङ्कनस्य प्रमुखः उदेश्यः अधिगमत्रुटीनां
- निरीक्षणं तथा गहनतया परीक्षणं भवति ।
10. प्राथमिक - विद्यालयस्य कस्यचन विद्यार्थिन:
श्रवण - वाचनकौशलयो: विकासार्थं
निम्नलिखितपध्दतिषु का वा पध्दति: उपयुक्ता भवति?
A. अभिनयः तथा वार्तावाचनम् (news reading)
B. अभिनयः तथा संवादः (Interaction)
C. कथा श्रवणं तथा श्रुतलेखनम् (dictation)
D. काव्यपाठ: तथा भाषाप्रयोगशाला (language Laboratory)
ANSWER: B
SOLUTION
- प्राथमिक - विद्यालयस्य कस्यचन
- विद्यार्थिनः श्रवण - वाचनकौशलयोः विकासार्थं
- अभिनयः तथा संवादपद्धतिः उपयुक्ता भवति ।
- अनया वाचनकौशलस्य विकास: भवति ।
11. भाषायाः उपचारात्मकशिक्षणस्य (Remedial Teaching) उदेश्यः कः?
A. विद्यार्थिनां प्रारम्भिकत्रुटीनां निवारणम्
B. ज्ञानसम्बन्धित्रुटीनां परिष्करणम्
C. विद्यार्थिषु आत्मविश्वासभावनायाः विकासः
D. उपर्युक्तं सर्वमपि
ANSWER: D
SOLUTION
भाषायाः उपचारात्मकशिक्षणस्य उदेश्याः -
- विद्यार्थिनां प्रारम्भिकत्रुटीनां निवारणम् ।
- ज्ञानसम्बन्धित्रुटीनां परिष्करणम् ।
- विद्यार्थिषु आत्मविश्वासभावनायाः विकासः ।
इति उपचारात्मकशिक्षणस्य उदेश्याः सन्ति ।
12. भाषायाः सामान्य - अवगमस्य ज्ञानार्थं
मूल्याङ्कने सर्वाधिक - उपयुक्तः प्रायः
कीदृशः भवति?
A. निबन्धात्मकः
B. विकल्पात्मकः (Objective type)
C. अतिलघु - उत्तरात्मकः
D. दीर्घ - उत्तरात्मकः
ANSWER: C
SOLUTION
भाषायाः सामान्य - अवगमस्य ज्ञानार्थं
मूल्याङ्कने सर्वाधिक - उपयुक्त: प्रश्न: अतिलघु -
उत्तरात्मकः भवति ।
13. ″ बाला: भाषाध्ययनार्थम् अपेक्षितक्षमतां
पुरस्कृत्य उत्पन्नाः भवन्ति ″ - कः अवदत्?
A. वायगोस्की (Vyogotsky)
B. पावलोव (Pavlov)
C. जीन पियाजे (Jean piaget)
D. चॉमस्की (Chomsky)
ANSWER: D
SOLUTION
″ बाला: भाषाध्ययनार्थमपेक्षितक्षमतां
पुरस्कृत्य उत्पन्नाः भवन्ति ″ इति चाॅमस्की महोदयः अवदत् ।
14. कदाचित काचित् बालिका हिन्दीभाषाप्रयुक्त -
राज्यात् भवतः प्रान्तम् आगच्छति, तथा भवतः
सम्बन्धि भाषाप्रयोगे प्रमादान् करोति । तदा एकः अध्यापकः भूत्वा अधस्तनेषु कथनेषु किं
युक्तमिति भवान् / भवति चिन्तयति?
A. प्रतिदिनं अर्धघण्टा यावत् नूतनभाषाभ्यासः करणीयः ।
B. तस्याः मातृभाषाप्रभावः अधीयमाननूतनभाषायाः उपरि न स्यात् ।
C. तस्याः भाषाप्रयोगप्रमादानां विषये वारं वारं स्मरणीयम् ।
D. तस्यै समीचीनभाषाप्रयोगार्थम् इतोपि अवकाशा: देयाः ।
ANSWER: D
SOLUTION
कदाचित् काचित् बालिका हिन्दीभाषाप्रयुक्त राज्यात् भवतः प्रान्तम् आगच्छति तथा भवतः सम्बन्धि: भाषाप्रयोगे प्रमादान् करोति । तदा एक: अध्यापकः भूत्वा तस्यै समीचीनभाषाप्रयोगार्थम् इतोपि अवकाशाः देयाः। इति ।