CTET DEC 2019: Paper 1 Sanskrit Bhasha Questions and Answers Paper Part 8

Get unlimited access to the best preparation resource for CTET/Paper-2 : get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.

23. पाठ्यपुस्तकनिर्मातार: वृत्तपत्र-पत्रिकादिमूललेखेभ्य: पाठान् कविता: वर्णनानि च समाहृत्य पाठ्यपुस्तकेषु नियोजयन्ति किमर्थम्?

A. पाठ्यपुस्तकनिर्मातृभ्य: तानि रोचन्ते ।

B. अभ्यासप्रश्नानां निर्माणे तेषाम् उपयोगिता भवति ।

C. तानि पठनार्थम् उपयोगीनि भवन्ति ।

D. तेषु विश्वसनीयता स्वाभाविकी च भाषा विद्यते ।

ANSWER: D

SOLUTION

पाठ्यपुस्तकनिर्मातार: वृत्तपत्र-पत्रिकादिमूललेखेभ्य: पाठान् कविता: वर्णनानि च समाहृत्य पाठ्यपुस्तकेषु नियोजयन्ति - तेषु विश्वसनीयता स्वाभाविकी च भाषा विद्यते ।

एवं रुचिप्रद: अपि भवति ।

24. शिक्षक: एकं पाठं स्वगत्या पठति । विद्यार्थिन: समूहेषु विभज्य मुख्यबिन्दून् आधार पाठस्य पुनर्निर्माणं कुर्वन्ति।एवंविधं कार्यम् अस्ति________

A. व्याकरणश्रुतलेख:

B. कार्यस्यपुनर्लेखनम्

C. पारस्परिकश्रुतलेख:

D. श्रुतलेख:

ANSWER: A

SOLUTION

प्रश्नानुसारम् एवं विधं कार्यम् अस्ति - व्याकरणश्रुतलेख: । शिक्षक: एकं पाठं स्वगत्या पठति । विद्यार्थिन: समूहेषु विभज्य मुख्यबिन्दून् आधार पाठस्य पुनर्निर्माणं कुर्वन्ति। अयं व्याकरणश्रुतलेख: अस्ति ।

25. प्रथम भाषा विकास: साधारणतया ज्ञायते________

A. अधिग्रहण् इति

B. परिवर्धनम् इति

C. संज्ञानम् इति

D. अधिगम: इति

ANSWER: A

SOLUTION

प्रथम भाषा विकास: साधारणतया ज्ञायते - अधिग्रहणम् इति । बालकः प्रथमतया अधिग्रहणम् एव करोति ।

26. कस्याश्चित् शिक्षिकाया: कक्षायां छात्राणां च मातृभाषा: विभिन्नाः सन्ति । सा प्रत्येकं छात्रं स्व-स्वभाषया परस्परम् अभिवादयितुं निर्दिशति । प्रतिदिनं छात्रा: विभिन्न भाषाणां शब्दै: सह परिचयार्थं प्रयत्नशीला: भवन्ति ।एवं शिक्षिका साधनरूपेण अधोलिखितेषु कतमम् आश्रयति ।

A. बहुभाषिकता

B. योजनारूपेण विभिन्नता

C. भाषैक्यवाद:

D. संसाधन रूपेण

ANSWER: D

SOLUTION

प्रश्नानुसारं शिक्षिका साधनरूपेण अत्र संसाधनरूपेण आश्रयति । कस्याश्चित् शिक्षिकाया: कक्षायां छात्राणां च मातृभाषा: विभिन्नाः सन्ति । सा प्रत्येकं छात्रं स्व-स्वभाषया परस्परम् अभिवादयितुं निर्दिशति । प्रतिदिनं छात्रा: विभिन्नभाषाणां शब्दै: सह परिचयार्थं प्रयत्नशीला: भवन्ति । अत्र संसाधनरूपेण आश्रयति ।

27. विद्यार्थीभ्य: एकस्या: भाषाया: परिचयार्थं कतम: मार्ग: न समुचित: ?

A. शब्दै: लघुवाक्यै: च।

B. वर्णमालाया: अक्षराणां शिक्षणेन ।

C. मोखिक-श्राविकादानप्रदानद्वारा ।

D. अन्त्यानुप्रासकविताभि: गीतै: च।

ANSWER: B

SOLUTION

वर्णमालाया: अक्षराणां शिक्षणेन । अयं मार्ग: विद्यार्थीभ्य: एकस्या: भाषाया: परिचयार्थं न समुचितम् ।

28. मातृभाषा आधारित-बहुभाषावाद: नाम किम्?

A. मातृभाषा माध्यमेन अधिगम: ।

B. प्रथमं मातृभाषाया: अधिगम: तदनन्तरम् अधिकानां भाषाणां योग:

C. अनेकभाषाणां विदेशिभाषाणां च मातृभाषा रूपेण अध्ययनम्।

D. केवलं मातृभाषाया: अधिगम:

ANSWER: B

SOLUTION

मातृभाषा आधारित-बहुभाषावाद: नाम - प्रथमं मातृभाषाया: अधिगम: तदनन्तरम् अधिकानां भाषाणां योग: । प्रथमः मातृभाषायाः एव अध्ययनं भवेत् ।

29. विद्यालयीभाषा शिक्षा नीति: ज्ञायते________

A. शिक्षायां भाषा इति ।

B. मातृभाषा आधारित-बहुभाषावाद: इति।

C. त्रिभाषा सूत्रम् इति ।

D. बहुभाषिशिक्षा इति ।

ANSWER: C

SOLUTION

विद्यालयीभाषा शिक्षानीतिः त्रिभाषासूत्रम् इति रूपेण ज्ञायते । शिक्षानीतिमध्ये अयं प्रस्ताव: आगत: ।

30. समुच्चय भाषा-उपागम: अस्ति________

A. विद्यार्थीनां भाषाधिगम: भवति भाषिक खण्डेभ्य: अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा।

B. भाषाधिगमस्य आरम्भ: भवति लघुतमेन एकेन वर्णमालाया: अक्षरेण इति अवधारणा।

C. सर्वा भाषा: समानमार्गेण एवं अधिगम्यन्ते इति अवधारणा।

D. विद्यार्थीनां भाषाधिगम: भवति अक्षरध्वनिज्ञानानन्तरं शब्दानां, शब्दसमूहानां, वाक्यानां च ज्ञानेन इति अवधारणा।

ANSWER: A

SOLUTION

प्रश्नानुसारं - विद्यार्थीनां भाषाधिगम: भवति भाषिक खण्डेभ्य: अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा इति समुच्चयभाषा-उपागमः अस्ति ।