CTET July 2019 Paper 2 Language 2 Sanskrit Bhasha Questions and Answers Paper Part 3
Get top class preparation for CTET/Paper-2 right from your home: get questions, notes, tests, video lectures and more- for all subjects of CTET/Paper-2.
16. सम्भाषणकौशले अत्यन्तं महत्त्वपूर्णम् अस्ति?
A. मृदुभाषणम्
B. आलन्कारिक भाषाप्रयोग:
C. स्पष्टं शुद्धम् उच्चारणम्
D. सन्दर्भानुसारं परिस्थित्यनुसारं च कथनम्।
ANSWER: D
SOLUTION
सम्भाषणकौशले सन्दर्भानुसारं परिस्थित्यनुसारं च कथनम् अत्यन्तं महत्त्वपूर्णम् अस्ति । य: सन्दर्भानुसारं तथा परिस्थिति अनुसारं वदति सम्भाषणं करोति तेन तस्य सम्भाषणकौशलस्य विकास: वर्धति ।
17. एकस्या: भाषाया: अधिगमसमये छात्र: कां विशिष्टसमस्याम् अनुभवति इति अवगन्तुं शिक्षक: यां परीक्षाम् आयोजयति सा कथ्यते --
A. संवादात्मक कक्षा
B. समस्यापूर्ति कक्षा।
C. विविक्तबिन्दु कक्षा।
D. निदानात्मक कक्षा
ANSWER: D
SOLUTION
समस्याया: ज्ञानहेतु या परीक्षा क्रियते सा निदानात्मक परीक्षा भवति।
18. संविभाग विषये का उक्तिः समीचीना?
A. एतेन शिक्षकस्य समयस्य सञ्चय: भवति, अपि च छात्रा: कार्यरता: तिष्ठन्ति।
B. एतेन छात्रस्य क्रमश: प्रगत्तिविषये शिक्षकस्य बोधे सहायता भवति।
C. एतेन लेखनाभ्यास: वर्धते।
D. छात्राणां कृतीनां संग्रह: ता: सुरक्षिता: स्थापनम् एतस्य प्रमुखं प्रयोजनम्।
ANSWER: B
SOLUTION
संविभाग विषये समीचीना उक्तिः … एतेन छात्रस्य क्रमश: प्रगत्तिविषये शिक्षकस्य बोधे सहायता भवति ।
19. स्वरोच्चारणम् अस्ति विविधता …
A. वायो:
B. निघातस्य
C. इन्द्रियस्य
D. ध्वने:
ANSWER: B
SOLUTION
स्वरोच्चारणं निघातस्य विविधता अस्ति ।
20. “वाणी” गृहे अधिकं न वदति, किन्तु विद्यालये बहु वार्तालापं करोति । एतत् सूचयति--
A. बहु वार्तालापं कर्तुं विद्यालये अवसर: लभ्यते ।
B. शिक्षक: कक्षाया: अनुशासनविषये नैव रोचते ।
C. स्वगृहं तस्यै न रोचते ।
D. विद्यालये तस्या: विचारणां स्वीकृति: लभ्यते।
ANSWER: D
SOLUTION
वाणी गृहे अधिकं न वदति तथा विद्यालये अधिकं वार्तालापं करोति यतोहि तत्र तस्या: विचाराणां स्वीकृति: लभ्यते। तत्र सा स्वतन्त्र रूपेण वक्तुं तथा स्वकीय विचारं स्थापयितुं स्वतन्त्र अस्ति।
21. भाषादक्षतायां के द्वे तत्त्वे सन्निविष्टे?
A. शुद्धता धाराप्रवाह: च
B. द्रुतपठनं क्रमवीक्षणं च
C. योग्यम् उच्चारणं गभीरतया पठनं च
D. लिप्यन्तरणं सुन्दरं हस्ताक्षरं च
ANSWER: A
SOLUTION
भाषादक्षतायां शुद्धता धाराप्रवाह: च द्वे तत्त्वे सन्निविष्टे । य: शुद्धतया धाराप्रवाहेन वक्तुं समर्थ: स: भाषादक्ष: भवति।
22. भाषाधिगम: सहजतया भविष्यति यदि …
A. छात्रा: भाषाप्राचुर्यं वातावरणं प्राप्नुयु:
B. लेखनार्त पूर्वं व्याकरणस्य अभ्यासार्थम् अधिक: समय: दीयते
C. पाठ्यपुस्तकानि न पाठ्यन्ते
D. परीक्षा न भवेत्
ANSWER: A
SOLUTION
भाषादिगम: सहजतया भवति यदा छात्रा: भाषाप्राचुर्यं वातावरणं प्राप्नुयु: । यदि छात्रा: उचितवातावरणं एव न प्राप्नुवन्ति तदा तेषां सम्यक् रूपेण भाषाधिगम: न भवति ।